Skip to main content Skip to search
sman chen po/
ID:
T153148
  • སྨན་ཆེན་པོ (Tibetan, Tibetan script, Original)
    • >  sman chen po/ (Tibetan, Latin script, Transliteration-THL Extended Wylie Transliteration)
    • >  menchenpo (Tibetan, Latin script, Transcription-THL Simplified Tibetan Transcription)

great med.

Subjects

great medicine

Subjects

saṃ. 1. mahauṣadham

Subjects

i. = སྒོག་པ laśunam — atha mahauṣadham

Subjects

laśunaṃ gṛñjanāriṣṭamahākandarasonakāḥ

Subjects

a.ko.164kha/2.4.148; mahacca tadauṣadhaṃ ca mahauṣadham a.vi.2.4.148

Subjects

ii. = བོ་ང་དཀར་པོ ativiṣā — viśvā viṣā prativiṣā'tiviṣopaviṣā'ruṇā

Subjects

śṛṅgī mahauṣadhaṃ ca a.ko.161ka/2.4.100

Subjects

iii. = སྒ śuṇṭhī — atha śuṇṭhī mahauṣadham

Subjects

strīnapuṃsakayorviśvaṃ nāgaraṃ viśvabheṣajam

Subjects

a.ko.196kha/2.9.38 2. mahauṣadhiḥ — སྨན་ཆེན་དང་ཞེས་བྱ་བ་ནི་གནོད་པ་དང་གཟིར་བ་ཐམས་ཅད་རབ་ཏུ་ཞི་བར་བྱེད་པའི་རྒྱུ་གཅིག་པུ་ཉིད་གང་ཡིན་པའོ༎ mahauṣadhiriti yadekaiva sarvopadravapīḍāpraśamanahetuḥ bo.pa.72kha/41;

Subjects

nā. 1. mahauṣadhīḥ, romavivaraḥ — སྨན་ཆེན་པོ་ཞེས་བྱ་བའི་བ་སྤུའི་ཁུང་བུ། དེ་ན་བྱང་ཆུབ་སེམས་དཔའ་སེམས་ཐོག་མ་བསྐྱེད་པ་བྱེ་བ་ཁྲག་ཁྲིག་བརྒྱ་ཕྲག་སྟོང་དུ་མ་གནས་སོ༎ mahauṣadhīrnāma romavivaraḥ

Subjects

tatrānekāni prathamacittotpādikabodhisattvakoṭiniyutaśatasahasrāṇi prativasanti kā.vyū.239kha/302 2. mahauṣadhiḥ, nāgakanyā—ཀླུའི་བུ་མོ་བརྒྱ (སྟོང )ཕྲག་དུ་མ་དག་ཀྱང་ཚོགས་པ་འདི་ལྟ་སྟེ། ཀླུའི་བུ་མོ་རྒྱན་འཛིན་ཅེས་བྱ་བ་དང…ཀླུའི་བུ་མོ་སྨན་ཆེན་པོ་ཞེས་བྱ་བ་དང anekāni ca nāgakanyāśatasahasrāṇi sannipatitāni

Subjects

tadyathā—vibhūṣaṇadharā nāma nāgakanyā…mahauṣadhirnāma nāgakanyā kā.vyū. 201kha/259.

Subjects

Other Dictionaries

Other Dictionaries

Phoneme: