grags ldan/
- ID:
- T28569
-
གྲགས་ལྡན
(Tibetan, Tibetan script, Original)
- > grags ldan/ (Tibetan, Latin script, Transliteration-THL Extended Wylie Transliteration)
- > dranden (Tibetan, Latin script, Transcription-THL Simplified Tibetan Transcription)
Other Dictionaries
1.
2.
3.
vi. = གྲགས་པ་དང་ལྡན་པ། གྲགས་དང་ལྡན་པ yaśasvī, kīrtimān — varṇādisampadā vastu surūpatvaṃ yaśasvi vā abhi.ko.4.116; viśrutaḥ anāthapiṇḍado nāma śrāvastyāmasti viśrutaḥ a.ka.21.9.
Further Details- Language:
- Sanskrit
saṃ. 1. nā. yaśasvī, rājakumāraḥ — yaśasvī nāma tanayastṛtīyastasya bhūpateḥ a.ka.62.103 2. pṛthvī = ཤིང་ཀུན་འདབ hiṅghupatrī mi.ko.56kha = ཟི་ར་ནག་པོ kṛṣṇajīrakaḥ mi.ko.57ka 3. = ཀ་ཀོ་ལ pṛthvīkā, bṛhadelā mi.ko.54ka 4. = ཉི་མ raviḥ, sūryaḥ mi.ko.31kha
Further Details- Language:
- Sanskrit
- Phoneme:
Sanskrit
- yaśasvat
- yaśasvin