- ID:
- T33878
-
དགྲ
(Tibetan, Tibetan script, Original)
- > dgra/ (Tibetan, Latin script, Transliteration-THL Extended Wylie Transliteration)
- > dra (Tibetan, Latin script, Transcription-THL Simplified Tibetan Transcription)
Subjects
Hopkins' Translations: foe; enemyOthers' Translations: {C}provokes hostility; hostile forcesSanskrit: {LCh}ari; {LCh,MSA}ripu; {LCh,L}śatru; {C}pratyarthika
Further Details- Language:
- English
Subjects
Subjects
Subjects
Subjects
Subjects
(1)གནོད་འཚེའི་མིང་སྟེ་གནམ་དགྲ་དང་ཆུ་དགྲ་བཀག་ནས་ལོ་ཡག་བྱུང་ཞེས་པ་ལྟ་བུ། (2)ཁེ་ཕན་གྱི་འགལ་བ་ཡོད་སྟབས་ཕན་ཚུན་མི་མཐུན་པའི་སྡང་བའི་དགྲ་བོ་སྟེ། དགྲ་དང་རང་གི་ཁྱད་པར་འབྱེད་དགོས། དགྲ་ལ་སྡང་ཞིང་གྲོགས་ལ་བྱམས། དགྲ་འདུལ་གཉེན་སྐྱོང་། དགྲར་འཛིན་པ། དགྲ་རུ་ལངས་པ་ཞེས་པ་ལྟ་བུ།
Further Details- Language:
- Tibetan
Subjects
༡ གནོད་འཚེའི་མིང་ སྟེ ། གནམ་དགྲ་དང་ཆུ་དགྲ་བཀག་ནས་ལོ་ཡག་བྱུང་ཞེས་པ་ལྟ་བུ།
Further Details- Language:
- Tibetan
Subjects
༢ ཁེ་ཕན་གྱི་འགལ་བ་ཡོད་སྟབས་ཕན་ཚུན་མི་མཐུན་པའི་སྡང་བའི་དགྲ་བོ་སྟེ།། དགྲ་དང་རང་གི་ཁྱད་པར་འབྱེད་དགོས། དགྲ་ལ་སྡང་ཞིང་གྲོགས་ལ་བྱམས། དགྲ་འདུལ་གཉེན་སྐྱོང་། དགྲར་འཛིན་པ ། དགྲ་རུ་ལངས་པ་ཞེས་པ་ལྟ་བུ།
Further Details- Language:
- Tibetan
Subjects
= དགྲ་བོ 1. śatruḥ — śatrurnaiva vibhuḥ parābhavavidhau naivopakāre suhṛt a.ka.68.87; ariḥ — kuryurjīvitaviprayogamanalavyālārivajrāgnayaḥ ra.vi.5.23; ripuḥ — bodhicaryāsahāyatvāt spṛhaṇīyo ripurmama bo.a.6.107; arātiḥ — prajajvāla pratāpāgniryasyārātitamaḥpradaḥ a.ka.68.10; vairiḥ (vairī)— རྣམ་པ་ཀུན་ཏུ་ཉོན་མོངས་པའི། དགྲ་ལ་འདུད་པར་མི་བྱའོ na tvevāvanatiṃ yāmi sarvathā kleśavairiṇām bo.a.4.44; pratyarthī — bodhisattvo vadhakeṣu pratyarthiṣu pratyamitreṣu suviśuddhena… cetasā… upakarāṃ vācamudīrayati bo.bhū.116ka/149; pratyarthikaḥ — bahvantarāyo mahārāja bahūpadravapratyarthikatvāllokasanniveśasya jā.mā.262/152; sapatnaḥ — asim ādāya… tamṛṣivaraṃ sapatnavadabhijagāma jā.mā.333/194; pratyanīkaḥ — parasparapratyanīkabhūtāni sādhanadūṣaṇāni ta.pa.263kha/996; dviṭ — ཁྱོད་ཀྱི་དགྲ་ཡི་རྫིང་ཉིད་དུ tvaddviṣāṃ dīrghikāsveva kā.ā.2.154; dviṣat — དགྲ་ཡི་རིགས་ནི་ཉམས་པར་བྱས dhvastañca dviṣatāṃ kulam kā.ā.2.323; dviṣaḥ; vidviṣaḥ — jitvāhave vidviṣataḥ sadarpān gātreṣvalaṅkāravadudvahanti
Further Details- Language:
- Sanskrit
Subjects
vīrā yathā vikramacihnaśobhām jā.mā.321/187; dveṣī — vijitānnabhavadveṣigurupādahato janaḥ kā.ā.3.120; śātravaḥ — jitvā dṛptau śātravamukhyāviva saṃkhye jā.mā.344/200; ahitaḥ — རྐང་ཐང་ཤིང་རྟ་གླང་པོ་དང་། རྟ་དང་བྲལ་བ་ཁྱོད་ཀྱི་དགྲ padātirathanāgāśvarahitairahitaistava kā.ā.3.7; amitram — rājacaurāmitrāṇyudakādibhayabhītānāñca sattvānām bo.bhū.5ka/3; pratidvandvaḥ — sāṃkhyayogajñānādibhiḥ mokṣaprāptidarśanānmārgapratidvandvabhūtaṃ śīlavratopādānam abhi.sphu.129ka/833 2. = ཁོན vairam — vairaṃ hi kṣamayaiva yātyupaśamaṃ vaireṇa tadvardhate a.ka.68.87; ཁོན་མེད་པར་བྱས་ན་དགྲ་ཞི་བར་འགྱུར་བའི་དཔེ avaireṇa vairapraśamananidarśanam jā.mā.297/173.
Further Details- Language:
- Sanskrit
Subjects
Subjects
Subjects
Other Dictionaries
- Phoneme: