Skip to main content Skip to search
sgra snyan/
ID:
T42954
  • སྒྲ་སྙན (Tibetan, Tibetan script, Original)
    • >  sgra snyan/ (Tibetan, Latin script, Transliteration-THL Extended Wylie Transliteration)
    • >  dranyen (Tibetan, Latin script, Transcription-THL Simplified Tibetan Transcription)

pleasant sound, melodic, stringed instrument

Subjects

Hopkins' Translations: pleasant soundOthers' Translations: {C}pleasant soundSanskrit: {C}ānandokti

Subjects

stringed instrument, well-sounding, agreeable voice, guitar, lute, pleasant sound

Subjects

pleasant sound, melodic, a guitar, stringed instrument

Subjects

[606] པི་ཝང་ངམ་རྒྱུད་མང། ...

Subjects

པི་ཝང་ངམ་རྒྱུད་མང་།

Subjects

saṃ. 1. mādhuryam — viśliṣṭātyantakṛṣṭā vā tantrī bhavati visvarā

Subjects

samā mādhuryamāyāti tasmāt sāmyaṃ samāśrayet a.ka.27.50; སྒྲ་སྙན་ཕུན་སུམ་ཚོགས་པ mādhuryasvarasampat la.a.186kha/157; ānandoktiḥ — bhūhemacandrajvalanaiḥ… ānandoktinadīmeghairdvāviṃśatividhaḥ sa ca abhi.a.1.21 2. nā. sughoṣaḥ, tathāgataḥ — bhagavatā padmottareṇa ca… sughoṣeṇa ca… kanakamuninā ca kāśyapena ca tathāgatena la.vi.4ka/4 3. sughoṣakaḥ (kam ?) — idaṃ cāryaputra antaḥpuraṃ tuṇavapaṇavavīṇāveṇusaṃpatāḍāvacara …sughoṣakamṛpaṭahanṛtyagītavāditrasaṅgītisaṃprayogasuśikṣitam la.vi.105kha/152

Subjects

vi. cārusvaraḥ — ratnāsanāni ca varāṇi varāstṛtāni cārusvarā kanakakaṅkaṇatālapaṅktayaḥ rā.pa.247kha/146; kalasvaraḥ ma.vyu.2791; madhurasvaraḥ ma.vyu.2810; kalakaṇṭhaḥ śrī.ko.180ka

Subjects

པི་ཝང་ངམ་རྒྱུད་མང༌།

Subjects

Other Dictionaries

Other Dictionaries

Phoneme: