Skip to main content Skip to search
brgyad pa/
ID:
T44340
  • བརྒྱད་པ (Tibetan, Tibetan script, Original)
    • >  brgyad pa/ (Tibetan, Latin script, Transliteration-THL Extended Wylie Transliteration)
    • >  gyepa (Tibetan, Latin script, Transcription-THL Simplified Tibetan Transcription)
Other Dictionaries

Other Dictionaries

1.

see spyo ba. Blan 302.6. Btsan-lha.

2.

8th

3.

Hopkins' Translations: eighth
Sanskrit: {MV}aṣṭama; {MV}aṣṭamīx

4.

the eighth, the destroyer, eighth

5.

eighth

6.

བརྒྱད་བཀག གདོང་དུ་རྒོལ་ཞིང་ཚིག་གིས་བསྡིགས་པ་སྟེ། བཀའ་བཀྱོན།

7.

བརྒྱད་བཀགགདོང་དུ་རྒོལ་ཞིང་ཚིག་གིས་བསྡིགས་པ་སྟེ། བཀའ་བཀྱོན། (ཙ)

8.

= བགད་པ hāsaḥ — རབ་ཏུ་བརྒྱད་པ aṭṭahāsaḥ me.dū.346kha/1.62.

saṃ. = སྨོད་པ nirbhartsanā — sa tatra raktaḥ samānaḥ strīparibhāṣitāni sahate, tarjanāvalokananirbhartsanāmapi sahate śi.sa.51kha/49; nindā — avarṇākṣepanirvādaparivādāpavādavat

upakrośo jugupsā ca kutsā nindā ca garhaṇe a.ko.1.6.13; paribhāṣā mi.ko.129ka; ākrośaḥ — sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacittaḥ la.vi.92kha/131

bhū.kā.kṛ. nirbhartsitaḥ ma.vyu.7183

vi. aṣṭamam ma.vyu.8186; aṣṭamakaḥ — kasmāt sa eva srotāpanna ucyate, nāṣṭamakaḥ abhi.sphu.184ka/939; བརྒྱད་པའི་ས aṣṭamakabhūmiḥ ma.vyu.1142

saṃ. aṣṭamī, tithiviśeṣaḥ — caturdaśyām aṣṭamyāṃ vā prabhātakāle kalaśādikaṃ saṃsthāpya he.ta.4kha/10.

Phoneme:

Sanskrit

  • aṣṭamam
  • aṣṭa
  • aṣṭama
  • aṣṭamaka