brgyad pa/
- ID:
- T44340
-
བརྒྱད་པ
(Tibetan, Tibetan script, Original)
- > brgyad pa/ (Tibetan, Latin script, Transliteration-THL Extended Wylie Transliteration)
- > gyepa (Tibetan, Latin script, Transcription-THL Simplified Tibetan Transcription)
Other Dictionaries
1.
2.
3.
4.
5.
6.
7.
8.
saṃ. = སྨོད་པ nirbhartsanā — sa tatra raktaḥ samānaḥ strīparibhāṣitāni sahate, tarjanāvalokananirbhartsanāmapi sahate śi.sa.51kha/49; nindā — avarṇākṣepanirvādaparivādāpavādavat
Further Details- Language:
- Sanskrit
upakrośo jugupsā ca kutsā nindā ca garhaṇe a.ko.1.6.13; paribhāṣā mi.ko.129ka; ākrośaḥ — sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacittaḥ la.vi.92kha/131
Further Details- Language:
- Sanskrit
vi. aṣṭamam ma.vyu.8186; aṣṭamakaḥ — kasmāt sa eva srotāpanna ucyate, nāṣṭamakaḥ abhi.sphu.184ka/939; བརྒྱད་པའི་ས aṣṭamakabhūmiḥ ma.vyu.1142
Further Details- Language:
- Sanskrit
saṃ. aṣṭamī, tithiviśeṣaḥ — caturdaśyām aṣṭamyāṃ vā prabhātakāle kalaśādikaṃ saṃsthāpya he.ta.4kha/10.
Further Details- Language:
- Sanskrit
- Phoneme:
Sanskrit
- aṣṭamam
- aṣṭa
- aṣṭama
- aṣṭamaka