- ID:
- T45797
-
ངན་པ
(Tibetan, Tibetan script, Original)
- > ngan pa/ (Tibetan, Latin script, Transliteration-THL Extended Wylie Transliteration)
- > ngenpa (Tibetan, Latin script, Transcription-THL Simplified Tibetan Transcription)
Other Dictionaries
1.
2.
1) bad person; 2) inferior, poor, bad; 3) evil; 4) miserable, mean, ugly, awful, poor, humble, low, terrible. miserable, unwholesome(ness
Further Details- Language:
- English
3.
Hopkins' Translations: bad; excrement
Others' Translations: {C}false; imposter; cheat; inferior; low; small; disagreeable; left behind; mean
Sanskrit: {L}kuhanā; {MSA}ku- (e.g.: ku-ceṣṭita; etc.); {MSA}duṣṭa; {C,MSA}hīna; puriṣa
- Language:
- English
4.
bad, poor, unwholesomeness, brute, corrupt, cruel, foul, impious, nefarious, vice, wicked, miserable, poor, ugly, scoundrel, slanderer, rogue, low, vulgar, excrement, ordure, manure, negative
Further Details- Language:
- English
5.
evil, miserable, mean, bad, unwholesome, ugly, awful, poor, humble, low, terrible, ignoble
Further Details- Language:
- English
6.
7.
[647] 1. མི་ངན། ... ངན་པ་གཉའ་རེངས། ... ངན་པ་དཔུང་སྡེབ། ... གང་དྲན་ལག་བསྟར་བྱེད་མཁན་གྱི་མི་ངན་པ། ... ངན་པ་ཚར་མ་བཅད་ན། བཟང་པོ་སྤྲོ་བ་མི་འཕེལ། ... ངན་པས་རང་བསྟོད། ཁྭ་ཏས་སྒྲོ་བསྟོད། ... 2. 1༽ དམན་པ་ཞན་པ། ... ལྟོ་གོས་ངན་པ། ... རེ་བཟང་འབྲས་ངན། ... 2༽ གདུག་པ། ... ངན་རོགས། ... ངན་སྨྲ། ... ངན་སྤྱོད། ... ངན་ཚིག་... ངན་སེམས། ...
Further Details- Language:
- English
8.
(1)མི་ངན། ངན་པ་གཉའ་རེངས། ངན་པ་དཔུང་སྡེབ། གང་དྲན་ལག་བསྟར་བྱེད་མཁན་གྱི་མི་ངན་པ། ངན་པ་ཚར་མ་བཅད་ན། བཟང་པོ་སྤྲོ་བ་མི་འཕེལ། ངན་པས་རང་བསྟོད། ཁྭ་ཏས་སྒྲོ་བསྟོད། (2) དམན་པའམ་ཞན་པ། ལྟོ་གོས་ངན་པ། རེ་བཟང་འབྲས་ངན། (3) གདུག་པ། ངན་རོགས། ངན་སྨྲ། ངན་སྤྱོད། ངན་ཚིག ངན་སེམས།
Further Details- Language:
- Tibetan
9.
tāmevānyatra saṃkrāmya sugatiḥ satkṛtirmatiḥ bo.a.8. 127; kṣudratā — kva kṣudrataiṣā kva vanāntavāsaḥ a.ka. 53.43;
Further Details- Language:
- Sanskrit
vi. durjanaḥ — nopakārairna vā prītyā nijatāṃ yāti durjanaḥ a.ka.50.65; duṣṭaḥ — ཚིག་ངན duṣṭavākyaḥ jā.mā.267/155; nīcaḥ — ལམ་ངན་པ nīcamārgaḥ jā.mā.143/84; jā.mā.49/28; jaghanyaḥ — ངན་པའི་ལས jaghanyakarma a.ka.10.77; adhamaḥ — ལོངས་སྤྱོད་ངན་པ adhamabhogaḥ śi.sa.81ka/80; མི་ངན narādhamaḥ jā.mā.308/179; khalaḥ — མཛའ་བོ་ངན་པ khalaḥ kāntaḥ kā.ā.1.59; ངན་པའི་གནོད་པ khalāpakāraḥ a.ka.28.1; hīnam — hīnaṃ kliṣṭam, praṇītamakliṣṭam abhi.bhā.131-2/57; nihīnaḥ — མི་ངན་པ nihīnapuruṣaḥ bo.bhū.76ka/98; jālmaḥ — vidhvaṃsayata vināśayata sarvān vānarajālmān jā.mā. 316/183; anāryaḥ — nivārayaṃścāvinayādanāryān jā.mā.417/245; vikṛtam — སྲིན་པོ་བས་ཀྱང་སྤྱོད་ཚུལ་ངན rakṣovikṛtavṛttasya jā.mā.385/225; lūham — ཆོས་གོས་ངན་པ་ཞིག་གྱོན lūhacīvaraḥ vi.va.163ka/1.52; kutsitam — ངན་པའི་ལས kutsitakarma a.ka. 19.82; virūpam — བསྟན་ངན་ན་ཡང virūpe'pi… śāsane śa.bu.84; vivarṇaḥ — གོས་ངན vivarṇavāsaḥ jā.mā.142/82; viṣamaḥ — སྤྱོད་པ་ངན་པ viṣamacaryā śrā.bhū.177ka/441; virasam — བསླང་བའི་ཚིག་འབྲུ་ངན་པ yācñāvirasākṣaram jā.mā.246/419; kupūyaḥ — nikṛṣṭapratikṛṣṭā'rvārephayāpyā'vamā'dhamāḥ
Further Details- Language:
- Sanskrit
kupūyakutsitā'vadyakheṭagarhyā'ṇakāḥ samāḥ a.ko.3. 1.52; kṣudraḥ — སྡིག་ལ་ཆགས་པའི་ངན་པ་འདི kṣudro'yaṃ saṅgha(? ṅga)pātakaḥ a.ka.30.37; གཅན་གཟན་ངན་པས kṣudramṛgaiḥ jā.mā.50/30; prākṛtaḥ — vivarṇaḥ pāmaro nīcaḥ prākṛtaśca pṛthagjanaḥ
Further Details- Language:
- Sanskrit
nihīno'pasado jālmaḥ kṣullakaścetaraśca saḥ a.ko.2.10.16; kākaḥ śrī.ko.164ka; abhiṣaktaḥ ma.vyu.2965; asādhvī — asādhvī yuktiḥ ta.pa.306ka/1071; avaram — རྫས་ངན draviṇe'vare sū.a.207ka/110; durbhagaḥ — yuktiḥ sādhvyapi durbhagā ta.sa.123ka/1071; akuśalam — ལྟ་བ་ངན་པ akuśaladṛṣṭiḥ la.a.27-5/5; aśubham — ལྟ་བ་བཟང་ངམ་ངན dṛṣṭiḥ… śubhāśubhā jā.mā.274/159; aśivam — cintāmaśivamāpede jā.mā.284/165; asat — ལྟ་བ་ངན་པ asaddṛṣṭiḥ jā.mā.274/159; ངན་པའི་གཏམ asatsaṃkathā bo.bhū.76kha/98; aśobhanam — yo hi kaścinmañjuśrīḥ tathāgatabhāṣite dharme kasmiṃścit śobhanasaṃjñāṃ karoti, kvacidaśobhanasaṃjñām, sa saddharmaṃ pratikṣipati bo.pa.73; kaluṣam — yāvataḥ kṣaṇāṃstatsantāne kaluṣacittamutpadyate, tāvataḥ kalpān … narakeṣu tiṣṭhati bo.pa.18; ajñaḥ — nānādhimuktikāḥ sattvā jinairapi na toṣitāḥ
Further Details- Language:
- Sanskrit
kiṃ punarmādṛśairajñaiḥ bo.a.8.22; jaḍaḥ — བློ་ངན jaḍā matiḥ jā.mā.346/201; mūrkhaḥ — ངན་པ་རྣམས་ལ་གདམས་ངག་ནི upadeśaśca mūrkheṣu a.ka.30.39;
Further Details- Language:
- Sanskrit
u.sa. apa — དཔེ་ངན apadṛṣṭāntaḥ abhi.sphu.323ka/1214; བཤད་པ་འདི་ནི་ངན་ཏོ apavyākhyānametat abhi.sphu.184kha/940; vi — མདོག་ངན་པ vivarṇaḥ ra.vi.106kha/60; གཟུགས་ངན virūpaḥ ra.vi.108ka/65; dur — སྐྱེ་བོ་ངན་པ durjanaḥ jā.mā.331/193; ཁ་དོག་ངན་པ durvaṇaḥ abhi.sphu.266kha/1084; dus — ངན་པ་སྤྱོད་པ duścaritam jā.mā.186/108;
Further Details- Language:
- Sanskrit
avya. ku — གཟུགས་ངན kurūpaḥ a.ka.17.31; ལྟ་བ་ངན་པ kudṛṣṭiḥ jā.mā.274/160; kā — ལམ་ངན kāpathaḥ jā.mā.123/71; dhik — འདོད་པ་ངན་པ dhik kāmāḥ ma.vyu.5381 0. uhātrimā (uhoḍimā) — ངན་པའི་མི་རྣམས uhātrimā narāḥ la.a.65kha/12.
Further Details- Language:
- Sanskrit
10.
- Phoneme:
Sanskrit
- ku
- kad
- kṛcchra
- kṣudra
- avara
- asat
- dīna
- nihīna
- bhraṃśa
- kuhanā
- lūhaḥ (luhaḥ)
- ajña
- abhiṣakta
- amedhya (?)
- asatya
- itvara
- ku °
- kuṭila
- khala
- caṇḍa
- durvidagdha
- dhik
- pratyavara
- manda
- vi°
- śaṭha
- lūha
- hīna
- duḥ °
- dhūrta