Skip to main content Skip to search
ngan pa/
ID:
T45797
  • ངན་པ (Tibetan, Tibetan script, Original)
    • >  ngan pa/ (Tibetan, Latin script, Transliteration-THL Extended Wylie Transliteration)
    • >  ngenpa (Tibetan, Latin script, Transcription-THL Simplified Tibetan Transcription)
Other Dictionaries

Other Dictionaries

1.

Stein.

2.

1) bad person; 2) inferior, poor, bad; 3) evil; 4) miserable, mean, ugly, awful, poor, humble, low, terrible. miserable, unwholesome(ness

3.

Hopkins' Translations: bad; excrement
Others' Translations: {C}false; imposter; cheat; inferior; low; small; disagreeable; left behind; mean
Sanskrit: {L}kuhanā; {MSA}ku- (e.g.: ku-ceṣṭita; etc.); {MSA}duṣṭa; {C,MSA}hīna; puriṣa

4.

bad, poor, unwholesomeness, brute, corrupt, cruel, foul, impious, nefarious, vice, wicked, miserable, poor, ugly, scoundrel, slanderer, rogue, low, vulgar, excrement, ordure, manure, negative

5.

evil, miserable, mean, bad, unwholesome, ugly, awful, poor, humble, low, terrible, ignoble

negative

base, vile

6.

ignoble; contrary/ perverse

7.

[647] 1. མི་ངན། ... ངན་པ་གཉའ་རེངས། ... ངན་པ་དཔུང་སྡེབ། ... གང་དྲན་ལག་བསྟར་བྱེད་མཁན་གྱི་མི་ངན་པ། ... ངན་པ་ཚར་མ་བཅད་ན། བཟང་པོ་སྤྲོ་བ་མི་འཕེལ། ... ངན་པས་རང་བསྟོད། ཁྭ་ཏས་སྒྲོ་བསྟོད། ... 2. 1༽ དམན་པ་ཞན་པ། ... ལྟོ་གོས་ངན་པ། ... རེ་བཟང་འབྲས་ངན། ... 2༽ གདུག་པ། ... ངན་རོགས། ... ངན་སྨྲ། ... ངན་སྤྱོད། ... ངན་ཚིག་... ངན་སེམས། ...

8.

(1)མི་ངན། ངན་པ་གཉའ་རེངས། ངན་པ་དཔུང་སྡེབ། གང་དྲན་ལག་བསྟར་བྱེད་མཁན་གྱི་མི་ངན་པ། ངན་པ་ཚར་མ་བཅད་ན། བཟང་པོ་སྤྲོ་བ་མི་འཕེལ། ངན་པས་རང་བསྟོད། ཁྭ་ཏས་སྒྲོ་བསྟོད། (2) དམན་པའམ་ཞན་པ། ལྟོ་གོས་ངན་པ། རེ་བཟང་འབྲས་ངན། (3) གདུག་པ། ངན་རོགས། ངན་སྨྲ། ངན་སྤྱོད། ངན་ཚིག ངན་སེམས།

9.

= ངན

saṃ.

i. kuhanā ma.vyu.2493

ii. nīcatā — durgatirnīcatā maurkhyaṃ yayaivātmonnatīcchayā

tāmevānyatra saṃkrāmya sugatiḥ satkṛtirmatiḥ bo.a.8. 127; kṣudratā — kva kṣudrataiṣā kva vanāntavāsaḥ a.ka. 53.43;

nā. virūpaḥ, siddhācāryaḥ mi.ko.6kha;

vi. durjanaḥ — nopakārairna vā prītyā nijatāṃ yāti durjanaḥ a.ka.50.65; duṣṭaḥ — ཚིག་ངན duṣṭavākyaḥ jā.mā.267/155; nīcaḥ — ལམ་ངན་པ nīcamārgaḥ jā.mā.143/84; jā.mā.49/28; jaghanyaḥ — ངན་པའི་ལས jaghanyakarma a.ka.10.77; adhamaḥ — ལོངས་སྤྱོད་ངན་པ adhamabhogaḥ śi.sa.81ka/80; མི་ངན narādhamaḥ jā.mā.308/179; khalaḥ — མཛའ་བོ་ངན་པ khalaḥ kāntaḥ kā.ā.1.59; ངན་པའི་གནོད་པ khalāpakāraḥ a.ka.28.1; hīnam — hīnaṃ kliṣṭam, praṇītamakliṣṭam abhi.bhā.131-2/57; nihīnaḥ — མི་ངན་པ nihīnapuruṣaḥ bo.bhū.76ka/98; jālmaḥ — vidhvaṃsayata vināśayata sarvān vānarajālmān jā.mā. 316/183; anāryaḥ — nivārayaṃścāvinayādanāryān jā.mā.417/245; vikṛtam — སྲིན་པོ་བས་ཀྱང་སྤྱོད་ཚུལ་ངན rakṣovikṛtavṛttasya jā.mā.385/225; lūham — ཆོས་གོས་ངན་པ་ཞིག་གྱོན lūhacīvaraḥ vi.va.163ka/1.52; kutsitam — ངན་པའི་ལས kutsitakarma a.ka. 19.82; virūpam — བསྟན་ངན་ན་ཡང virūpe'pi… śāsane śa.bu.84; vivarṇaḥ — གོས་ངན vivarṇavāsaḥ jā.mā.142/82; viṣamaḥ — སྤྱོད་པ་ངན་པ viṣamacaryā śrā.bhū.177ka/441; virasam — བསླང་བའི་ཚིག་འབྲུ་ངན་པ yācñāvirasākṣaram jā.mā.246/419; kupūyaḥ — nikṛṣṭapratikṛṣṭā'rvārephayāpyā'vamā'dhamāḥ

kupūyakutsitā'vadyakheṭagarhyā'ṇakāḥ samāḥ a.ko.3. 1.52; kṣudraḥ — སྡིག་ལ་ཆགས་པའི་ངན་པ་འདི kṣudro'yaṃ saṅgha(? ṅga)pātakaḥ a.ka.30.37; གཅན་གཟན་ངན་པས kṣudramṛgaiḥ jā.mā.50/30; prākṛtaḥ — vivarṇaḥ pāmaro nīcaḥ prākṛtaśca pṛthagjanaḥ

nihīno'pasado jālmaḥ kṣullakaścetaraśca saḥ a.ko.2.10.16; kākaḥ śrī.ko.164ka; abhiṣaktaḥ ma.vyu.2965; asādhvī — asādhvī yuktiḥ ta.pa.306ka/1071; avaram — རྫས་ངན draviṇe'vare sū.a.207ka/110; durbhagaḥ — yuktiḥ sādhvyapi durbhagā ta.sa.123ka/1071; akuśalam — ལྟ་བ་ངན་པ akuśaladṛṣṭiḥ la.a.27-5/5; aśubham — ལྟ་བ་བཟང་ངམ་ངན dṛṣṭiḥ… śubhāśubhā jā.mā.274/159; aśivam — cintāmaśivamāpede jā.mā.284/165; asat — ལྟ་བ་ངན་པ asaddṛṣṭiḥ jā.mā.274/159; ངན་པའི་གཏམ asatsaṃkathā bo.bhū.76kha/98; aśobhanam — yo hi kaścinmañjuśrīḥ tathāgatabhāṣite dharme kasmiṃścit śobhanasaṃjñāṃ karoti, kvacidaśobhanasaṃjñām, sa saddharmaṃ pratikṣipati bo.pa.73; kaluṣam — yāvataḥ kṣaṇāṃstatsantāne kaluṣacittamutpadyate, tāvataḥ kalpān … narakeṣu tiṣṭhati bo.pa.18; ajñaḥ — nānādhimuktikāḥ sattvā jinairapi na toṣitāḥ

kiṃ punarmādṛśairajñaiḥ bo.a.8.22; jaḍaḥ — བློ་ངན jaḍā matiḥ jā.mā.346/201; mūrkhaḥ — ངན་པ་རྣམས་ལ་གདམས་ངག་ནི upadeśaśca mūrkheṣu a.ka.30.39;

u.sa. apa — དཔེ་ངན apadṛṣṭāntaḥ abhi.sphu.323ka/1214; བཤད་པ་འདི་ནི་ངན་ཏོ apavyākhyānametat abhi.sphu.184kha/940; vi — མདོག་ངན་པ vivarṇaḥ ra.vi.106kha/60; གཟུགས་ངན virūpaḥ ra.vi.108ka/65; dur — སྐྱེ་བོ་ངན་པ durjanaḥ jā.mā.331/193; ཁ་དོག་ངན་པ durvaṇaḥ abhi.sphu.266kha/1084; dus — ངན་པ་སྤྱོད་པ duścaritam jā.mā.186/108;

avya. ku — གཟུགས་ངན kurūpaḥ a.ka.17.31; ལྟ་བ་ངན་པ kudṛṣṭiḥ jā.mā.274/160; kā — ལམ་ངན kāpathaḥ jā.mā.123/71; dhik — འདོད་པ་ངན་པ dhik kāmāḥ ma.vyu.5381 0. uhātrimā (uhoḍimā) — ངན་པའི་མི་རྣམས uhātrimā narāḥ la.a.65kha/12.

10.

ངན་ལ་ལྟོས།

Phoneme:

Sanskrit

  • ku
  • kad
  • kṛcchra
  • kṣudra
  • avara
  • asat
  • dīna
  • nihīna
  • bhraṃśa
  • kuhanā
  • lūhaḥ (luhaḥ)
  • ajña
  • abhiṣakta
  • amedhya (?)
  • asatya
  • itvara
  • ku °
  • kuṭila
  • khala
  • caṇḍa
  • durvidagdha
  • dhik
  • pratyavara
  • manda
  • vi°
  • śaṭha
  • lūha
  • hīna
  • duḥ °
  • dhūrta