Skip to main content Skip to search
ngal gso ba/
ID:
T46302
  • ངལ་གསོ་བ (Tibetan, Tibetan script, Original)
    • >  ngal gso ba/ (Tibetan, Latin script, Transliteration-THL Extended Wylie Transliteration)
    • >  ngelsowa (Tibetan, Latin script, Transcription-THL Simplified Tibetan Transcription)

refresh, relax, rest, retire, cure weariness, take rest, resting, recreate oneself

Subjects

(to (try to) take) rest/ repose/ relax; to refresh (oneself)

Subjects

1. viśrāntiḥ — viśrāntiṃ bhejire devā bhujacchāyopajīvinaḥ a.ka.4.99; sa tayā saha rāgasya madasya madanasya ca

Subjects

saṃsāramiva viśrāntipadapuṣpavanaṃ yayau a.ka.14.118;

Subjects

pā. yatiḥ — gopucchapramukhāḥ krameṇa yatayastisro'pi saṃvāditāḥ nā.nā.266ka/25; dra. ངལ་བསོ་བ། ངལ་གསོ་མེད་པ vi. aviśrāntaḥ — aviśrāntasya saṃsārapathapānthasya durvahaḥ

Subjects

kāyo'sya yatsadāpāyaḥ kiṃ punaḥ pṛthivībharaḥ a.ka.29.19.

Subjects

Other Dictionaries

Other Dictionaries

Phoneme: