Skip to main content Skip to search
chen po/
ID:
T58575
  • ཆེན་པོ (Tibetan, Tibetan script, Original)
    • >  chen po/ (Tibetan, Latin script, Transliteration-THL Extended Wylie Transliteration)
    • >  chenpo (Tibetan, Latin script, Transcription-THL Simplified Tibetan Transcription)

strong, great, large, big, superior, supreme, immense, tremendous, noble, intense, wide, vast, numerous, massive, more/ greater than usual 'char can gyi tshad las 'das pa

Subjects

Hopkins' Translations: great; large; big; great oneOthers' Translations: {C}excessive; extreme; preponderant; strong; greatnessSanskrit: {LCh,L}mahā; {LCh,MSA}mahat; {C}mahattā; {C}mahattva; {MSA}mahatī; {C,MSA}adhimātra; {MSA}adhimātratā; {MSA}ghana

Subjects

mahant, great, absolute, big and tall, big, large, greater, bulky, enormous, giant, grand, mammoth, massive, large, chief, for use as adjectivizer, the totality of something, profound, immense

Subjects

1) strong, great, large, big, superior, supreme, immense, massive, tremendous, noble, intense, wide, vast, numerous. 2) the Great One; great principle; highest (level)

Subjects

great/ supreme; great principle; highest (level); isc. incomparable

Subjects

[820] ཆུང་ངུའི་ལྡོག་ཕྱོགས་སྤྱིར་བཏང་ངམ་འཆར་ཅན་གྱི་ཚད་ལས་འདས་པ། ... མངའ་ཐང་ཆེན་པོ། ... ཡོན་ཏན་ཆེན་པོ། ... ཡུལ་གྲུ་རྒྱ་ཆེན་པོ། ... གལ་ཆེན་པོ། ... ཆེན་པོའི་ཆེན་པོ། ... ཆེན་པོའི་འབྲིང། ... ཆེན་པོའི་ཡང་ཆེན་པོ། ...

Subjects

ཆུང་ངུའི་ལྡོག་ཕྱོགས་སྤྱིར་བཏང་ངམ་འཆར་ཅན་གྱི་ཚད་ལས་འདས་པ། མངའ་ཐང་ཆེན་པོ། ཡོན་ཏན་ཆེན་པོ། ཡུལ་གྲུ་རྒྱ་ཆེན་པོ། གལ་ཆེན་པོ། ཆེན་པོའི་ཆེན་པོ། ཆེན་པོའི་འབྲིང་པོ། ཆེན་པོའི་ཡང་ཆེན་པོ།

Subjects

ཆེན་དང་དོན་འདྲ་སྟེ། ལམ་ཆེན་པོ། ཤིང་སྡོང་ཆེན་པོ་ཞེས་པ་ལྟ་བུ།

Subjects

སྔར་རྒྱ་གར་མུ་སྟེགས་པའི་གྲུབ་མཐའི་ཐོག་མ་བྱུང་བ་གྲངས་ཅན་པས་བློ་དང་ཆེན་པོ་ནི་མིང་གི་རྣམ་གྲངས་ཡིན་ལ་སེམས་མེད་པའི་བེམ་པོ་ཞིག་སྟེ། བློ་ལ་བེམ་པོས་ཁྱབ་པ་དང་། ཤེས་པ་ཡིན་ན་བདག་གཅིག་ཡིན་དགོས་པར་འདོད་པ་ཡིན། འོ་ན་བློ་ནི་ཡུལ་ངེས་པའི་མཚན་ཉིད་ཅན་དུ་འདོད་པས། ཡུལ་ཇི་ལྟར་ངེས་ཟེར་ན། དེ་ནི་མེ་ལོང་ངོས་གཉིས་ཡོད་པ་ལྟར་ཤིན་ཏུ་དྭངས་པ་ཞིག་སྟེ། ངོས་གཅིག་ལ་ཤེས་རིག་གི་སྐྱེས་བུའི་གཟུགས་བརྙན་ཤར་བ་དང་ངོས་གཅིག་ལ་སྐྱེས་བུས་ལོངས་སྤྱོད་བྱ་ཤེས་བྱ་གཉེར་གསུམ་ཤར་ནས། དེ་གཉིས་ཕྲད་པ་ལས་ཡུལ་འཇལ་བར་འདོད་ཡིན།

Subjects

I vi. mahān — གཏེར་ཆེན་པོ་བརྒྱད aṣṭau mahānidhānāni la.vi.214ka/317; རྒྱལ་པོ་ཆེན་པོ mahārājaḥ a.sā.44kha/25; mahatī — mahatī tattvadṛṣṭiḥ pra.a.39ka/44; viśālam — daurjanyaduḥsahaviśālakhalāpakārairnaivāśaye vikṛtirasti mahāśayānām a.ka.28.1; sthūlam — ཐོ་བ་ཆེན་པོ sthūlamudgaraḥ a.ka.67.27; evaṃ pañcagajaprameho devo varṣati

Subjects

pañca acchinnadhāraḥ

Subjects

pañca sthūlabindukaḥ śi.sa.136kha/132; vipulam — རྡོ་བ་ཆེན་པོ vipulāṃ śilām a.ka.14.90; དཔུང་ཆེན vipulaṃ balam a.ka.25.59; བདག་གི་རྩོམ་པ་ཆེན་པོ་འདི vipulo'yaṃ mamodyamaḥ a.ka.47.18; prājyam — རྒྱལ་སྲིད་ཆེན་པོ་རབ་བཏང་སྟེ prājyaṃ sāmrājyamutsṛjya a.ka.108.11; pṛthu — ཉིན་གུང་ཚད་པ་ཆེན་པོའི་ཚེ madhyāhnapṛthusantāpe a.ka.24.97; བསོད་ནམས་ཆོན་པོར་ལྡན pṛthupuṇyavān a.ka.16.23; akṛśam — དམག་ཚོགས་ཆེན་པོ balam akṛśam jā.mā.30/16; udāram — འོད་ཆེན་པོས udāreṇāvabhāsena a.śa.47ka/40; bṛhat — sukhasaṃpattilakṣaṇaṃ phalaṃ mahat, anyasmāt kuśalād bṛhat bo.pa.12; bahu — དགའ་བ་ཆེན་པོ bahumānaḥ abhi.sphu.167kha/908; tīvram — གུས་པ་ཆེན་པོ tīvraṃ gauravam bo.bhū.60kha/73; bhṛśam — śvabhirbhṛśabalaiḥ śabalairabhipatya jā.mā.351/205; dīrgham — aśṛṇoddīrghaduḥkhārtisūcakaṃ rodanadhvanim a.ka.47.31; ghanam — སྒྲ་ཆེན་པོ་རྣམས ghanāḥ śabdāḥ bo.bhū.41ka/48; ghanasukhaduḥkhaśamopalabdhaye sū.a.139ka/14; jyeṣṭham — tripañcakāni svahastaiḥ jyeṣṭhānyādhiṣṭhānikāni vi.sū.23kha/28; mukhyam — བློན་པོ་ཆེན་པོ amātyamukhyaḥ jā.mā.21/11; mahīyān — pūrṇenopārjitaṃ vittamakleśena mahīyasā a.ka.36.13; garīyān — na hi pratyakṣārthe paropadeśo garīyān pra.a.6.3/10

Subjects

saṃ. 1. pā. adhimātraḥ — mṛdumadhyādhimātrā hi trayo mūlaprakārāḥ

Subjects

teṣāṃ punaḥ pratyekaṃ mṛdumadhyādhimātratvena trividhatvāt nava vyavasthāpyante abhi.bhā. 19kha/938 2. atiśayaḥ — tanna me dānātiśayavyavasāye vighnāya vyāyantumarhanti bhavantaḥ jā.mā.20/11;

Subjects

pā. 1. mahantikā, prahāṇaśālābhedaḥ — dve prahāṇaśāle

Subjects

khuddalikā mahantikā ca

Subjects

khuddalikā dvilayanikā madhye suruṅgā

Subjects

mahantikā daśalayanikā dvādaśalayanikā vā vi.va.186ka/2.109 2. mahān, sāṃkhyadarśane tattvabhedaḥ — prakṛtermahāṃstato'haṅkārastasmād gaṇaśca ṣoḍaśakaḥ

Subjects

tasmādapi ṣoḍaśakāt pañcabhyaḥ pañca bhūtāni

Subjects

tatra mahāniti buddherākhyā ta.pa.147ka/21 3. mahattvam — saptemāni mahattvāni yairyuktaṃ bodhisattvānāṃ yānaṃ mahāyānamityucyate… dharmamahattvam… cittotpādamahattvam… adhimuktimahattvam…adhyāśayamahattvam… sambhāramahattvam…kālamahattvam…samudāgamamahattvam bo.bhū.155kha/201; dra. ཆེན་པོ་ཉིད།

Subjects

nā. mahān, vaiśālikagaṇāgraṇīḥ — mahānnāma vaiśālikagaṇāgraṇīḥ

Subjects

kanyāmāmravanātprāpa kadalīskandhanirgatām a.ka.20.49.

Subjects

(རྒྱན་ཚིག) ཆུང་ངུའི་ལྡོག་ཕྱོགས། སྤྱིར་བཏང་ངམ་འཆར་ཅན་གྱི་ཚད་ལས་འདས་པའི་དོན་ཏེ།

Subjects

Other Dictionaries

Other Dictionaries

Phoneme: