- ID:
- T69234
-
ཉེས་པ
(Tibetan, Tibetan script, Original)
- > nyes pa/ (Tibetan, Latin script, Transliteration-THL Extended Wylie Transliteration)
- > nyepa (Tibetan, Latin script, Transcription-THL Simplified Tibetan Transcription)
Other Dictionaries
1. bod rgya tshig mdzod chen mo
[967] 1. ༼ཐ་མི་དད་པ༽ ནོར་བའམ་འཛོལ་བ། ... ལས་ཀ་དེར་འཆར་གཞི་ཡང་དག་པ་ཞིག་མ་བཏིང་བས་ཉེས་སོང། ... དོགས་གནས་གང་ཤར་བ་རྣམས་དྲིས་པས་ཅི་ཉེས། ... 2... .1༽ སྤྱོད་ངན་བྱས་པའི་འབྲས་བུའམ་རྗེས་ངན། ... ཉེས་པ་ངོས་ལེན། ... ཉེས་པ་བརྗོད་པ། ... ཉེས་པ་གཏོང་བ། ... ཉེས་པ་ཕོག་པ། ... རང་གི་ཉེས་པ་རང་གིས་བཅོས། ... ལུས་ངག་གི་ཉེས་པ། ... སོ་སོའི་ཉེས་པར་གཞིགས་ནས་ཁྲིམས་ཆད་གཏོང་བ། ... མིང་གི་རྣམ་གྲངས་ལ་སྐྱོན་ཅན་དང། ཁྲིམས་གཅོད་ཡུལ། ངེས་གཟུང། མཐོང་བ་མེད། སྡོམ་འཆིང། ནོངས་པ་བཅས་སོ། 2༽ སྐྱོན་དང། མི་ལེགས་པའི་ཆ། ... ལོ་ཉེས། ... ཆུ་ཉེས། ... ངོ་གདོང་ཉེས་པ། ... 3༽ ༼མངོན༽ མིའི་ལུས་པོར་མི་སྡུག་པ་དང། སྐྲ་བྱི་བ། དཔྲལ་བ་ཆུང་བ་སོགས་ཉེས་པའམ་སྐྱོན་བཅོ་བརྒྱད་ཡོད་པས་གྲངས་བཅོ་བརྒྱད་མཚོན། ...
Further Details- Language:
- English
2. Thupten Phuntsok Dictionary
(1)〔ཐ་མི་དད་པ〕ནོར་བའམ་འཛོལ་བ། ལས་ཀ་དེར་འཆར་གཞི་ཡང་དག་པ་ཞིག་མ་བཏིང་བས་ཉེས་སོང་། དོགས་གནས་གང་ཤར་བ་རྣམས་དྲིས་པས་ཅི་ཉེས། (2) སྤྱོད་ངན་བྱས་པའི་འབྲས་བུའམ་རྗེས་ངན། ཉེས་པ་ངོས་ལེན། ཉེས་པ་བརྗོད་པ། ཉེས་པ་གཏོང་བ། ཉེས་པ་ཕོག་པ། རང་གི་ཉེས་པ་རང་གིས་བཅོས། ལུས་ངག་གི་ཉེས་པ། སོ་སོའི་ཉེས་པར་གཞིགས་ནས་ཁྲིམས་ཆད་གཏོང་བ། མིང་གི་རྣམ་གྲངས་ལ་སྐྱོན་ཅན་དང་། ཁྲིམས་གཅོད་ཡུལ། ངེས་གཟུང་། མཐོང་བ་མེད། སྡོམ་འཆིང་། ནོངས་པ་བཅས་སོ། ། (3) སྐྱོན་དང་མི་ལེགས་པའི་ཆ། ཆུ་ཉེས། ངོ་གདོང་ཉེས་པ། (4) 〔མངོན〕མིའི་ལུས་པོར་མི་སྡུག་པ་དང་། སྐྲ་བྱི་བ། དཔྲལ་བ་ཆུང་བ་སོགས་ཉེས་པའམ་སྐྱོན་བཅོ་བརྒྱད་ཡོད་པས་གྲངས་བཅོ་བརྒྱད་མཚོན།
Further Details- Language:
- Tibetan
3. smon lam tshig mdzod chen mo
4.(མངོན་བརྗོད།) མིའི་ལུས་པོར་མི་སྡུག་པ་དང༌། སྐྲ་བྱི་བ། དཔྲལ་བ་ཆུང་བ་སོགས་ཉེས་པའམ་སྐྱོན་བཅོ་བརྒྱད་ཡོད་པས་གྲངས་བཅོ་བརྒྱད་མཚོན།
Further Details- Language:
- Tibetan
4. Negi Tibetan-Sanskrit Dictionary
= ཉེས 1. doṣaḥ — aho guṇamayaṃ kṣetraṃ sarvadoṣavivarjitam a.śa.145ka/134; འཁོར་བ་ལ་ཉེས་པར་ལྟ་བ saṃsāre doṣadarśī a.śa.103kha/93; དུག་གི་ཉེས་སྐྱོན་བསལ་བའི་ཕྱིར། ཕུང་ཅེས་བྱ་བས་དབང་བསྐུར་རོ abhiṣiñcet phuṃkāraiḥ viṣadoṣamalāpahaiḥ sa.du.205/204; pradoṣaḥ — manaḥ pradoṣaḥ prakṛtipraduṣṭo('yathārute cāpi) hyayuktarūpaḥ
Further Details- Language:
- Sanskrit
prāgeva saṃdehagatasya dharme tasmādupekṣaiva varaṃ hyadoṣā sū.a.134ka/8; saṃdoṣaḥ — sadā kleśairasvatantrīkṛtacetane jane na saṃdoṣamupaiti bodhisattvaḥ sū.a.144kha/23; ādīnavaḥ — ཉེས་པ་དང་བཅས་པ sādīnavaḥ la.vi.106ka/153; atyayaḥ — pṛthagbhāvarucimabhinirūpya karmaṇaḥ kṛtau sthūlātyayaḥ vi.sū.57kha/72; jā.mā.192/111; malaḥ — tato vicāraśūnyatvādāgantavo malāḥ…nātyantaṃ praroḍhuṃ samartho malaḥ
Further Details- Language:
- Sanskrit
yathā syandinyāṃ bhuvi agnirutpanno na prarohati pra.a.135ka/144; kalaṅkaḥ — yathoktaviṃśatiprakāradharmakalaṅkāpagamāt saptamī samyaganābhogamārgopaśleṣāt suṣṭhu dūraṃgatatvāt dūraṃgamā bhūmiḥ samīyate
Further Details- Language:
- Sanskrit
tathā ca heyamadhikṛtyoktam— ātmasattvagrahaḥ…kalaṅkā yasya vicchinnāḥ saptamīmetyasau bhuvam abhi.a.1.62; aparādhaḥ — atha śakro devānāmindraḥ…svamaparādhamāviścakāra jā.mā.206/119; agaḥ — yeṣāntu punarapratisandhikaraṇāya saṃskārakṣayecchā nāsti te'kṣīṇasaṃskārā anaghā evāvatiṣṭhante pra.a. 130ka/139; kilviṣam — ཁྱོད་ཀྱི་ཞབས་རྡུལ་ལྷུང་བ་ཡིས། ཉེས་པ་དག་ནི་མ་ལུས་བཀྲུས yuṣmatpādarajaḥdhautaniḥśeṣakilviṣam kā.ā.1.90; avarṇaḥ — tasmai bhagavatā anekaprakāraṃ kausīdyasyāvarṇo bhāṣitaḥ, vīryārambhasya cānuśaṃsaḥ a.śa.11ka/9 2. = སྐྱོན doṣaḥ — གཅིག་ལ་གཅིག་བརྟེན་པའི་ཉེས་པ itaretarāśrayaṇadoṣaḥ pra.a.5kha/7; aparādhaḥ — tasmād viparītānvayo'pi vakturaparādhāt, na vastunaḥ nyā.ṭī.88kha/244; āgaḥ — tadiha vacane asmadāgaḥ asmadaparādhaḥ…saddharmanītau munayaḥ pramāṇam abhi.sphu.311kha/1187; kṣatiḥ — pramāṇena prasiddhe dharmiṇi vicārasyāpratibandhācchāstraṃ parityajato'pi na kācit kṣatiḥ pra.a.242-1/527 3. = ལྟུང་བ āpattiḥ — sarvā ceyamāpattirbodhisattvasya duṣkṛtyataḥ saṃgṛhītā veditavyā…evamasau vyutthito vaktavyastasyāḥ āpatteḥ bo.bhū. 97kha/124; vyatikramaḥ — nigrahaḥ katamaḥ ? ātmagatāṃ saṃkleśārakṣāṃ saṃvidhāya skhalitacodanā mṛdau vyatikrame
Further Details- Language:
- Sanskrit
adhimātre vyatikrame pravāsanā bo.bhū.50ka/59; bo.bhū.92ka/117; riṅgaṇam — riṅga(ṅkha)ṇaṃ skhalanaṃ same a.ko. 1.8.36; svadharmāccalananāmanī a.vi.1.8.36 4. upaplavaḥ — yo'yaṃ dhātubhāvena vipakṣapratipakṣabhedād āryapudgalādibhedaḥ sa na prāpnotīti mahān śāsanopaplavaḥ prasajyate ma.ṭī.203kha/24; viplavaḥ — mithaḥ kathā samabhavannagaradvārarakṣiṇām
Further Details- Language:
- Sanskrit
bho bhoḥ kaḥ ko'tra jāgarti jāgrato nāsti viplavaḥ a.ka.24. 135 5. pā. doṣaḥ — རླུང་དང་མཁྲིས་པ་ལ་སོགས་པའི་ཉེས་པ vātapitādidoṣaḥ pra.a.65kha/74 6. duṣṭatā — yathā raśmīnāṃ meghādyāvaraṇamaprabhāsena, tathā buddhajñānānāmāvaraṇaṃ sattvānāmā(ma)bhājanatvena duṣṭatā pañcakaṣāyātyutsadatayā sū.a.156ka/42; vaiguṇyam — ལས་ཀྱི་ཉེས་པ karmavaiguṇyam jā.mā.120/70;
Further Details- Language:
- Sanskrit
vi. duṣkṛtam — ཉེས་པའི་ལས་བགྱིད་པ duṣkṛtakarmakārī vi.va.155kha/1.43; duṣṭam — tato yadi nāma na duṣṭaṃ vastu tathāpi vaktrā duṣṭaṃ darśitamiti duṣṭameva nyā.ṭī.88ka/243; asādhu — ayuktavat sādhvapi kiṃcidīkṣyate prakāśate'sādhvapi kiṃcidanyathā
Further Details- Language:
- Sanskrit
na kāryatattvaṃ sahasaiva lakṣyate vimarśamaprāpya viśeṣahetubhiḥ jā.mā.336/196;
Further Details- Language:
- Sanskrit
u.sa. dus — ཉེས་པར་སྤྱོད་པ duścaritam abhi.sphu.266kha/1084; ཉེས་པར་བྱས་པ duṣkṛtam sū.a.241ka/155; dur — ཉེས་པར་སྨྲས་པ duruktam sū.a.149kha/32; ཉེས་པར་བཤད་པ durākhyātam sū.a.223ka/132; ཉེས་པར་ཟིན་པ durgṛhītam abhi.bhā.81kha/1187; apa — ཉེས་པར་བྱས་པ apakṛtam jā.mā.265/153; ཉེས་པ་དང་མཐུན་པ་ཉིད aparādhyatā vi.sū.87kha/105; ཉེས་པ་བྱེད aparādhyati bo.a.6.67;
Further Details- Language:
- Sanskrit
avya. ku — ཉེས་པའི་ལྟ་བ kudṛṣṭiḥ la.a.71ka/19; ཉེས་པར་བྱས་པ kukṛtam a.ka.51.44.
Further Details- Language:
- Sanskrit
5. Jeffrey Hopkins Dictionary
Hopkins' Translations: fault; fallacy; evil; crime; bad; sin; deficiency; problematic; humor
Others' Translations: {C}blemish
Sanskrit: {LCh,L,MV,MSA}doṣa; {MSA}duṣṭa; {MSA}duṣṭatā; {MSA}pradoṣa; {C}kalaṅka; {MSA}aparādha
- Language:
- English
6. Dan Martin Dictionary
7. Rangjung Yeshe Dictionary
ཉེས་པ་, ཉེས་པ་, ཉེས་པ་ intr. v.; 1) wrong doing [short meal chant], evils blames, evil, bad, blemish, offensive, fault, objection, violate samayas. wrong or noxious; fault; a fault
Further Details- Language:
- Tibetan
8. Ives Waldo Dictionary
1) (Tha mi dad pa,, error, mistake; 2) [commit] evil acts, wrong [doing], evils, blames, crime, transgression, bad, blemish, offense [-ive], fault, objection, violate samayas; 3) humor; 4) noxious; 5) D misfortune, calamity; 6) punishment
Further Details- Language:
- English
9. Jim Valby Dictionary
wrong doing, blame, faults, crime, slander, evil, misfortune, injurious occurrence, moral fault, offence, commit an offence, punishment, disease, to be in danger of
Further Details- Language:
- English
10. Richard Barron Dictionary
- Phoneme:
Sanskrit
- atyaya
- aparādha
- aparādhin
- āpattika
- āpatti
- vyatikrama
- doṣa
- aparādhaḥ