Skip to main content Skip to search
nyes pa/
ID:
T69234
  • ཉེས་པ (Tibetan, Tibetan script, Original)
    • >  nyes pa/ (Tibetan, Latin script, Transliteration-THL Extended Wylie Transliteration)
    • >  nyepa (Tibetan, Latin script, Transcription-THL Simplified Tibetan Transcription)
Other Dictionaries

Other Dictionaries

1. bod rgya tshig mdzod chen mo

[967] 1. ༼ཐ་མི་དད་པ༽ ནོར་བའམ་འཛོལ་བ། ... ལས་ཀ་དེར་འཆར་གཞི་ཡང་དག་པ་ཞིག་མ་བཏིང་བས་ཉེས་སོང། ... དོགས་གནས་གང་ཤར་བ་རྣམས་དྲིས་པས་ཅི་ཉེས། ... 2... .1༽ སྤྱོད་ངན་བྱས་པའི་འབྲས་བུའམ་རྗེས་ངན། ... ཉེས་པ་ངོས་ལེན། ... ཉེས་པ་བརྗོད་པ། ... ཉེས་པ་གཏོང་བ། ... ཉེས་པ་ཕོག་པ། ... རང་གི་ཉེས་པ་རང་གིས་བཅོས། ... ལུས་ངག་གི་ཉེས་པ། ... སོ་སོའི་ཉེས་པར་གཞིགས་ནས་ཁྲིམས་ཆད་གཏོང་བ། ... མིང་གི་རྣམ་གྲངས་ལ་སྐྱོན་ཅན་དང། ཁྲིམས་གཅོད་ཡུལ། ངེས་གཟུང། མཐོང་བ་མེད། སྡོམ་འཆིང། ནོངས་པ་བཅས་སོ། 2༽ སྐྱོན་དང། མི་ལེགས་པའི་ཆ། ... ལོ་ཉེས། ... ཆུ་ཉེས། ... ངོ་གདོང་ཉེས་པ། ... 3༽ ༼མངོན༽ མིའི་ལུས་པོར་མི་སྡུག་པ་དང། སྐྲ་བྱི་བ། དཔྲལ་བ་ཆུང་བ་སོགས་ཉེས་པའམ་སྐྱོན་བཅོ་བརྒྱད་ཡོད་པས་གྲངས་བཅོ་བརྒྱད་མཚོན། ...

2. Thupten Phuntsok Dictionary

(1)〔ཐ་མི་དད་པ〕ནོར་བའམ་འཛོལ་བ། ལས་ཀ་དེར་འཆར་གཞི་ཡང་དག་པ་ཞིག་མ་བཏིང་བས་ཉེས་སོང་། དོགས་གནས་གང་ཤར་བ་རྣམས་དྲིས་པས་ཅི་ཉེས། (2) སྤྱོད་ངན་བྱས་པའི་འབྲས་བུའམ་རྗེས་ངན། ཉེས་པ་ངོས་ལེན། ཉེས་པ་བརྗོད་པ། ཉེས་པ་གཏོང་བ། ཉེས་པ་ཕོག་པ། རང་གི་ཉེས་པ་རང་གིས་བཅོས། ལུས་ངག་གི་ཉེས་པ། སོ་སོའི་ཉེས་པར་གཞིགས་ནས་ཁྲིམས་ཆད་གཏོང་བ། མིང་གི་རྣམ་གྲངས་ལ་སྐྱོན་ཅན་དང་། ཁྲིམས་གཅོད་ཡུལ། ངེས་གཟུང་། མཐོང་བ་མེད། སྡོམ་འཆིང་། ནོངས་པ་བཅས་སོ། ། (3) སྐྱོན་དང་མི་ལེགས་པའི་ཆ། ཆུ་ཉེས། ངོ་གདོང་ཉེས་པ། (4) 〔མངོན〕མིའི་ལུས་པོར་མི་སྡུག་པ་དང་། སྐྲ་བྱི་བ། དཔྲལ་བ་ཆུང་བ་སོགས་ཉེས་པའམ་སྐྱོན་བཅོ་བརྒྱད་ཡོད་པས་གྲངས་བཅོ་བརྒྱད་མཚོན།

3. smon lam tshig mdzod chen mo

1.(བྱེད་མེད་ལས་ཚིག) ནོར་བའམ་འཛོལ་བའི་དོན་ཏེ།

2.སྤྱོད་ངན་བྱས་པའི་འབྲས་བུའམ་བྱེས་རྗེས་ངན་པའི་དོན་ཏེ།

3.སྐྱོན་དང༌། མི་ལེགས་པའི་ཆ་སྟེ།

4.(མངོན་བརྗོད།) མིའི་ལུས་པོར་མི་སྡུག་པ་དང༌། སྐྲ་བྱི་བ། དཔྲལ་བ་ཆུང་བ་སོགས་ཉེས་པའམ་སྐྱོན་བཅོ་བརྒྱད་ཡོད་པས་གྲངས་བཅོ་བརྒྱད་མཚོན།

4. Negi Tibetan-Sanskrit Dictionary

= ཉེས 1. doṣaḥ — aho guṇamayaṃ kṣetraṃ sarvadoṣavivarjitam a.śa.145ka/134; འཁོར་བ་ལ་ཉེས་པར་ལྟ་བ saṃsāre doṣadarśī a.śa.103kha/93; དུག་གི་ཉེས་སྐྱོན་བསལ་བའི་ཕྱིར། ཕུང་ཅེས་བྱ་བས་དབང་བསྐུར་རོ abhiṣiñcet phuṃkāraiḥ viṣadoṣamalāpahaiḥ sa.du.205/204; pradoṣaḥ — manaḥ pradoṣaḥ prakṛtipraduṣṭo('yathārute cāpi) hyayuktarūpaḥ

prāgeva saṃdehagatasya dharme tasmādupekṣaiva varaṃ hyadoṣā sū.a.134ka/8; saṃdoṣaḥ — sadā kleśairasvatantrīkṛtacetane jane na saṃdoṣamupaiti bodhisattvaḥ sū.a.144kha/23; ādīnavaḥ — ཉེས་པ་དང་བཅས་པ sādīnavaḥ la.vi.106ka/153; atyayaḥ — pṛthagbhāvarucimabhinirūpya karmaṇaḥ kṛtau sthūlātyayaḥ vi.sū.57kha/72; jā.mā.192/111; malaḥ — tato vicāraśūnyatvādāgantavo malāḥ…nātyantaṃ praroḍhuṃ samartho malaḥ

yathā syandinyāṃ bhuvi agnirutpanno na prarohati pra.a.135ka/144; kalaṅkaḥ — yathoktaviṃśatiprakāradharmakalaṅkāpagamāt saptamī samyaganābhogamārgopaśleṣāt suṣṭhu dūraṃgatatvāt dūraṃgamā bhūmiḥ samīyate

tathā ca heyamadhikṛtyoktam— ātmasattvagrahaḥ…kalaṅkā yasya vicchinnāḥ saptamīmetyasau bhuvam abhi.a.1.62; aparādhaḥ — atha śakro devānāmindraḥ…svamaparādhamāviścakāra jā.mā.206/119; agaḥ — yeṣāntu punarapratisandhikaraṇāya saṃskārakṣayecchā nāsti te'kṣīṇasaṃskārā anaghā evāvatiṣṭhante pra.a. 130ka/139; kilviṣam — ཁྱོད་ཀྱི་ཞབས་རྡུལ་ལྷུང་བ་ཡིས། ཉེས་པ་དག་ནི་མ་ལུས་བཀྲུས yuṣmatpādarajaḥdhautaniḥśeṣakilviṣam kā.ā.1.90; avarṇaḥ — tasmai bhagavatā anekaprakāraṃ kausīdyasyāvarṇo bhāṣitaḥ, vīryārambhasya cānuśaṃsaḥ a.śa.11ka/9 2. = སྐྱོན doṣaḥ — གཅིག་ལ་གཅིག་བརྟེན་པའི་ཉེས་པ itaretarāśrayaṇadoṣaḥ pra.a.5kha/7; aparādhaḥ — tasmād viparītānvayo'pi vakturaparādhāt, na vastunaḥ nyā.ṭī.88kha/244; āgaḥ — tadiha vacane asmadāgaḥ asmadaparādhaḥ…saddharmanītau munayaḥ pramāṇam abhi.sphu.311kha/1187; kṣatiḥ — pramāṇena prasiddhe dharmiṇi vicārasyāpratibandhācchāstraṃ parityajato'pi na kācit kṣatiḥ pra.a.242-1/527 3. = ལྟུང་བ āpattiḥ — sarvā ceyamāpattirbodhisattvasya duṣkṛtyataḥ saṃgṛhītā veditavyā…evamasau vyutthito vaktavyastasyāḥ āpatteḥ bo.bhū. 97kha/124; vyatikramaḥ — nigrahaḥ katamaḥ ? ātmagatāṃ saṃkleśārakṣāṃ saṃvidhāya skhalitacodanā mṛdau vyatikrame

madhye vyatikrame'vasādanā

adhimātre vyatikrame pravāsanā bo.bhū.50ka/59; bo.bhū.92ka/117; riṅgaṇam — riṅga(ṅkha)ṇaṃ skhalanaṃ same a.ko. 1.8.36; svadharmāccalananāmanī a.vi.1.8.36 4. upaplavaḥ — yo'yaṃ dhātubhāvena vipakṣapratipakṣabhedād āryapudgalādibhedaḥ sa na prāpnotīti mahān śāsanopaplavaḥ prasajyate ma.ṭī.203kha/24; viplavaḥ — mithaḥ kathā samabhavannagaradvārarakṣiṇām

bho bhoḥ kaḥ ko'tra jāgarti jāgrato nāsti viplavaḥ a.ka.24. 135 5. pā. doṣaḥ — རླུང་དང་མཁྲིས་པ་ལ་སོགས་པའི་ཉེས་པ vātapitādidoṣaḥ pra.a.65kha/74 6. duṣṭatā — yathā raśmīnāṃ meghādyāvaraṇamaprabhāsena, tathā buddhajñānānāmāvaraṇaṃ sattvānāmā(ma)bhājanatvena duṣṭatā pañcakaṣāyātyutsadatayā sū.a.156ka/42; vaiguṇyam — ལས་ཀྱི་ཉེས་པ karmavaiguṇyam jā.mā.120/70;

vi. duṣkṛtam — ཉེས་པའི་ལས་བགྱིད་པ duṣkṛtakarmakārī vi.va.155kha/1.43; duṣṭam — tato yadi nāma na duṣṭaṃ vastu tathāpi vaktrā duṣṭaṃ darśitamiti duṣṭameva nyā.ṭī.88ka/243; asādhu — ayuktavat sādhvapi kiṃcidīkṣyate prakāśate'sādhvapi kiṃcidanyathā

na kāryatattvaṃ sahasaiva lakṣyate vimarśamaprāpya viśeṣahetubhiḥ jā.mā.336/196;

u.sa. dus — ཉེས་པར་སྤྱོད་པ duścaritam abhi.sphu.266kha/1084; ཉེས་པར་བྱས་པ duṣkṛtam sū.a.241ka/155; dur — ཉེས་པར་སྨྲས་པ duruktam sū.a.149kha/32; ཉེས་པར་བཤད་པ durākhyātam sū.a.223ka/132; ཉེས་པར་ཟིན་པ durgṛhītam abhi.bhā.81kha/1187; apa — ཉེས་པར་བྱས་པ apakṛtam jā.mā.265/153; ཉེས་པ་དང་མཐུན་པ་ཉིད aparādhyatā vi.sū.87kha/105; ཉེས་པ་བྱེད aparādhyati bo.a.6.67;

avya. ku — ཉེས་པའི་ལྟ་བ kudṛṣṭiḥ la.a.71ka/19; ཉེས་པར་བྱས་པ kukṛtam a.ka.51.44.

5. Jeffrey Hopkins Dictionary

Hopkins' Translations: fault; fallacy; evil; crime; bad; sin; deficiency; problematic; humor
Others' Translations: {C}blemish
Sanskrit: {LCh,L,MV,MSA}doṣa; {MSA}duṣṭa; {MSA}duṣṭatā; {MSA}pradoṣa; {C}kalaṅka; {MSA}aparādha

6. Dan Martin Dictionary

ma nyes pa, O.T. = legs pa; = gros mthun pa. Blan 305.5.

7. Rangjung Yeshe Dictionary

detriment

ཉེས་པ་, ཉེས་པ་, ཉེས་པ་ intr. v.; 1) wrong doing [short meal chant], evils blames, evil, bad, blemish, offensive, fault, objection, violate samayas. wrong or noxious; fault; a fault

ཉེས་པ་མ་བཟོད་པ་ unable to bear the consequences of mistakes

to beat, hit; Syn བརྡུངས་

8. Ives Waldo Dictionary

1) (Tha mi dad pa,, error, mistake; 2) [commit] evil acts, wrong [doing], evils, blames, crime, transgression, bad, blemish, offense [-ive], fault, objection, violate samayas; 3) humor; 4) noxious; 5) D misfortune, calamity; 6) punishment

9. Jim Valby Dictionary

wrong doing, blame, faults, crime, slander, evil, misfortune, injurious occurrence, moral fault, offence, commit an offence, punishment, disease, to be in danger of

10. Richard Barron Dictionary

fault

Phoneme:

Sanskrit

Mahoney, Richard B.. Tibetan-Sanskrit Table of Buddhist Terminology based on the Yogacarabhumi., 2003.
  • atyaya
  • aparādha
  • aparādhin
  • āpattika
  • āpatti
  • vyatikrama
  • doṣa
de Kőrös, Alexander Csoma. Mahāvyutpatti: Sanskrit-Tibetan-English Vocabulary. Kolkata: The Asiatic society, 1910.
  • aparādhaḥ